Wednesday, May 15, 2019

संस्कृत का क्या अर्थ है

संस्कृत= सम् उपसर्ग पूर्वक कृ धातोः "निष्ठा" सूत्रेण क्त प्रत्यय अनुबन्धस्य लोपे कृते एवञ्च "सम्परिभ्यां करोतौ भूषणे" इति सूत्रेण सुटागम् कृते अनुबन्ध लोपे च कृते अत्र क्त प्रत्ययस्य कित्वात् गुण न सम्भवति ।।
               ।। अर्थः ।।
संस्कृतस्यापरनाम "देववाणी" वर्तते । अस्य सामान्यार्थः संस्कारः वर्तते, अलङ्कारः इत्यपि केचित् कथ्यते।
संस्कृत सर्वप्राचीन भाषास्ति एवञ्च सर्वेषां भाषानां जननी चास्ति।

संस्कृत तु अस्माकं भारतस्य मान मर्यादा रूपेण प्रतिष्ठितो वर्तते।

1 comment:

अदर्शनं लोपः सूत्र की व्याख्या

लोप संज्ञा के विषय महर्षि पाणिनि की यह सूत्र उद्धृत है -   *अदर्शनं लोपः 1|1|60लोप संज्ञा के विषय महर्षि पाणिनि की यह सूत्र उद्धृत है ...